Study Material

CTET 08 Dec 2019 Paper 1 Sanskrit Solved Question Paper

CTET के एग्जाम 08 December 2019 को कई अलग अलग एग्जाम सेंटर में हुआ है. CTET के लिए लगभग 23.34 लाख उम्मीदवारों ने अप्लाई किया था जिसमें से लगभग 14 लाख के करीबन उम्मीदवारों ने एग्जाम दिए. जिन्होंने भी CTET Paper 1 08 Dec 2019 का एग्जाम दिया है वहां अपने पेपर की Question Paper PDF CTET की official Website से डाउनलोड कर सकते है. CTET 08 Dec 2019 Paper 1 Sanskrit Solved Question Paper, ctet exam paper 1 answer key 8 dec 2019,ctet paper 1 answer key 2019,ctet 2019 sanskrit solved paper,ctet 2019 answer key,ctet 2019,ctet 2019 solved paper 1,ctet exam 8 december 2019 answer key,ctet 08 dec 2019 paper 1 solved question paper,ctet answer key 2019,ctet answer key 2019 paper 2,ctet answer key 8 december 2019,answer key ctet exam 8 december 2019

यहाँ पर हम आपको CTET 08 Dec 2019 Paper 1 Sanskrit Solved Question Paper के बारे में बताने जा रहे है जो की 08 Dec 2019 जिसकी मदद से आप अपने पेपर का सलूशन चेक कर सकते है. यहाँ पर दी गयी पीडीऍफ़ की मदद से आप अपने Paper Set के हिसाब से आप अपने पेपर के question Answer चेक कर सकते है.

Contents show
1 CTET 08 Dec 2019 Paper 1 Sanskrit Solved Question Paper

CTET 08 Dec 2019 Paper 1 Sanskrit Solved Question Paper

निर्देश : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत –

वृद्धः पिता स्वपुत्रान् कृषिकर्मणः सञ्चालनाय भूयोभूयः प्रेरयति। किन्तु सर्वेऽपि अलसाः पुत्राः न शृण्वन्ति। एकदा स वार्धक्यजनितेन रोगेण ग्रस्तः शय्यासीनो जातः। सः कलहायमानेषु पुत्रेषु सङ्घबद्धतायाः महत्त्वं बोधनाय उपायमचिन्तयत्। सर्वानपि पुत्रान् आहूय स एकस्मै सुबद्धं दण्डचतुष्टयं दत्वा अवदत् – त्वमेनं भञ्जय। स कथमपि भक्तुं नाशक्नोत्। तदा अपरः पुत्रः तथैव आदिष्टः। सोऽपि तद्दण्डचतुष्टयं भक्तुं समर्थो न जातः। इयमेव दशा अपरद्वयोः पुत्रयोः अपि अभवत्। तदा वृद्धः पिता सुबद्धं दण्डचतुष्टयं निर्बध्य एकैकं दण्डं पुत्रेभ्यः दत्तवान्। तं दण्डं चोटयितुं स सर्वानपि आदिष्टवान्। सर्वे पुत्राः स्वस्वहस्तस्थितं दण्डं भङक्तुं समर्थाः अभवन्। तदा पिता कथितवान् यदि यूयं पृथक् पृथक् तिष्ठथ तदा कश्चित् शत्रुः युष्मान् एकैकान् विनाशयिष्यति। यदि यूयं सर्वे मिलित्वा सुबद्धाः तिष्ठथ तदा कोऽपि बाह्यजनः युष्मान् विनाशयितुं समर्थः न भविष्यति। तस्मात् दिवसात् सर्वेऽपि चत्वारः पुत्राः स्वस्वविचारान् त्यक्त्वा परस्परं मिलित्वा गृहेऽवसन्। पितरं च सेवया स्वस्थम् अकुर्वन्।

अधोलिखितेषु पदेषु क्त्वा प्रत्ययान्तपदं चिनुत :

  • द्रष्टम्
  • दत्वा
  • अनुशासनम्
  • आदाय

पुत्रेभ्यः इति पदे अनुच्छेदानुसारेण का विभक्तिः?

  • द्वितीया
  • तृतीया
  • चतुर्थी
  • प्रथमा

सुबद्धं दण्डचतुष्टयं कथं कृत्वा एकैकं दण्डं पिता पुत्रेभ्यः अयच्छत्?

  • त्वगपवार्य
  • जलेन अभिसिञ्च्य
  • नीराजनं कृत्वा
  • निर्बन्ध्य

यूयम् इति पदम् कस्मिन् पुरुषे अस्ति?

  • मध्यम पुरुषे
  • उत्तम पुरुषे
  • वृद्ध पुरुषे
  • प्रथम पुरुषे

‘गृहीत्वा’ इति पदस्य विपरीतार्थकपदम् अनुच्छेदेऽस्मिन् प्रयुक्तः। तच्चित्वा लिखत

  • दृष्ट्वा
  • संहृत्य
  • आदाय
  • त्यक्त्वा

स्वपुत्रान् भूयोभूयः कः प्रेरयति?

  • वृद्धः पिता
  • भ्राता
  • मित्रम्
  • माता

‘आवाहनं कृत्वा’ इत्यर्थे कः शब्दः अनुच्छेदेऽस्मिन् प्रयुक्तः?

  • आहूय
  • आज्ञापयत्
  • अधावत्
  • आदिशत्

अधोलिखितेषु पदेषु तुमुन् प्रत्ययान्तपदं चिनुत :

  • पीत्वा
  • भक्तुम्
  • लिखित्वा
  • भुक्त्वा

अधोलिखितं गद्यांशं पठित्वा तदाधारित – विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत –

एकदा दरिद्रेभ्यः दातुं कम्बलाः नृपेण चाणक्याय समर्पिताः। चाणक्यस्य उटजं नगराद् बहिः आसीत्। केचन चौराः कम्बलान् अपहर्तुं चिन्तितवन्तः। ते रात्रौ चाणक्यस्य उटजं प्राविशन्। तत्र अतीव शैत्यम् आसीत्। चाणक्यः कटे सुप्तः आसीत्। पार्श्वे कम्बलानां राशिः आसीत्। चौराणाम् आश्चर्यम्। चाणक्यः कम्बलं विना निद्रां करोति। चौराः चौरकर्म न अकुर्वन्। ते चाणक्यं प्रबोधितवन्तः। चौराः-चाणक्य महोदय ! पार्वे कम्बलानां राशिः। शीतकालोऽपि वर्तते। तथापि त्वं किमर्थं भूमौ शयनं करोषि? चाणक्यः उक्तवान् – कम्बलाः दरिद्रेभ्यः दानाय नृपेण दत्ताः। श्वः प्रभाते वितरणं करिष्यामि। तेषां उपयोगाय नास्ति ममाधिकारः। अहं विरक्तः सदा तृप्तः। इति श्रुत्वा चौराणां लजा उत्पन्ना। अन्येषां वस्तुनाम् उपयोगेन अधर्मः भवति।

‘समीपे’ इति पदस्य – समानार्थकशब्दः अनुच्छेदेऽस्मिन् प्रयुक्तः। तच्चित्वा लिखत –

  • अतिदूरे
  • पार्श्वे
  • अन्यस्मिन् ग्रामे
  • दूरे

चाणक्यः कुत्र शयनं करोति स्म?

  • वृक्षे
  • जले
  • भूमौ
  • पर्यड्के

‘दरिद्रेभ्यः’ इत्यस्मिन् पदे का विभक्तिः अनुच्छेदमाघृत्य लिखत –

  • द्वितीया
  • सप्तमी
  • चतुर्थी
  • प्रथमा

‘सायंकाले’ इति पदस्य विलोमशब्दः अनुच्छेदेऽस्मिन् प्रयुक्तः तच्चित्वा लिखत –

  • अपराहणकाले
  • प्रभाते
  • रात्रिकाले
  • मध्याह्नकाले

चाणक्याय कम्बलाः केन दत्ताः?

  • नृपेण
  • भृत्येन
  • चौरेण
  • मनोहरेण

‘प्रवेशमकुर्वन्’ इति पदस्य कृते किं पदम् अनुच्छेदेऽस्मिन् प्रयुक्तः?

  • प्राविशन्
  • अशिक्षयन्
  • अपश्यन्
  • आदिशन्

‘सुप्तः’ इति पदे कः प्रत्ययः प्रयुक्तः?

  • तुमुन्
  • क्त
  • घञ्
  • क्त्वा

पठनस्य प्रारम्भिकस्थितौ शिक्षकः ध्यानं दधात् –

  • पठनस्यप्रवाहे
  • अक्षर-ध्वनि-समन्वये
  • पठनस्यशुद्धतायाम्
  • भाषायाः वर्णमालायाः कण्ठस्थीकरणे।

श्रवणं पठनं चैव

  • अभिव्यक्त्यात्मककौशले
  • रुच्युत्पादककौशले
  • चिन्तनात्मककौशले
  • ग्रहणात्मककौशले

युवलेखकानाम् आवश्यकतानुसारं शिक्षकाः प्रतिक्रियां कुर्यात् ______

  • तैः सम्यक् कार्यं कृतम् इति प्रशंसां कृत्वा तेषां कृतिभ्यः उद्धरणं कृत्वा विशिष्टटिप्पणीं च दत्त्वा।
  • त्रुटीनाम् उपेक्षां कर्तुं निर्दिश्य।
  • कक्षायां तेषाम् उत्तमलेखनार्थं सम्माननं कृत्वा।
  • तैः कृतानां व्याकरणगतत्रुटीनां विस्तृतप्रतिपुष्टिं दत्त्वा।

अधस्तनेषु किं भाषाधिग्रहणाधिगमयोः मूलभूतं पार्थक्यं वर्तते?

  • भाषायाः साम्मुख्यम् (Exposure to language)
  • शुद्धता वेगः च (Accuracy and pace)
  • वेगः उच्चारणम् च (Pace and Pronunciation)
  • प्रवाहः शुद्धता च (Fluency and Accuracy)

मातृभाषायाः संसाधनरूपेण प्रयोगदृष्ट्या अधोलिखितेषु का उक्तिः न समीचीना?

  • तेषाम् अर्थबोधप्रक्रियायाम् मातृभाषा गुणात्मकभूमिका निर्वहति।
  • शिक्षणविधीनां विस्तारार्थ मातृभाषा साहायं करोति।
  • द्वितीयभाषायाः उपेक्षां कर्तुं मातृभाषा साहायं करोति।
  • एषा बालानाम् अधिगमे चिन्तने सम्प्रेषणे च साहायं करोति।

प्राथमिकस्तरे बालस्य भाषाविकासाथ सर्वतो महत्त्वपूर्णम् अस्ति ______

  • भाषासमृद्धं वातावरणम्
  • भाषायाः पाठ्यपुस्तकम्
  • बालस्य आकलनम्
  • व्याकरणस्य ज्ञानम्

पत्राधानम् (Portfolio) अस्ति एकम् उदाहरणम् अस्ति ______

  • शिक्षकाकलनस्य
  • उभयं स्वतः आकलनस्य शिक्षकाकलनस्य
  • राज्यबोर्ड द्वारा आकलनस्य
  • स्वतः आकलनस्य

वर्गप्रहेलिका (Crossord) क्रीडा वर्धयति

  • लेखनकौशलम्।
  • शब्दज्ञानम्
  • साहित्यिकम् अर्थम्।
  • श्रवणकौशलम्।

सम्भाषणकौशलस्य गतिविधेः आकलनसमये अधोलिखितेषु किं न आवश्यकम्?

  • सन्दर्भे आगतानां शब्दानाम् उचितरूपाणां प्रयोगः
  • शब्दकोषस्य उपयोगः
  • भाषणे स्पष्टता
  • ध्वनीनां / शब्दानाम् उच्चारणम्

भाषायाः अक्षर-ध्वनिसम्बन्धस्थापन द्वारा पठनस्य अध्यापनम् अस्ति ______

  • शाब्दिकविधिः (Phonic Method)
  • समग्रभाषाविधिः (Whole-language Method)
  • आंशिकभाषाविधिः – (Part-language Method)
  • प्रत्यक्षविधिः (Direct Method)

पाठ्यपुस्तकाद् बहिर्गमनम् (Going beyond Textbook) इत्युक्ते ______

  • पाठ्यपुस्तकस्य उपेक्षां कृत्वा ततः बहिर्गमनम्।
  • पाठ्यपुस्तककेन्द्रितज्ञानम् स्यात्।
  • पाठ्यपुस्तकात् बहिर्गमनं कृत्वा छात्राणां भारम् अधिकं न वर्धयेत्।
  • पाठ्यपुस्तकम् अतिरिच्य पूरकपाठनसामग्रीणां प्रबन्धनम्।

शिक्षकः तृतीयकक्षायाः विद्यार्थिनः एकम् आवरकं (envelop) निर्मातुं निर्देशं ददाति। विद्यार्थी निर्देशस्य पालनं करोति। भाषाकक्षायाम् एवंविधः गतिविधिः साहायं करिष्यति ______

  • सम्भाषणकौशलविकासे
  • श्रवणकौशलविकासे
  • तेषां सर्जनात्मकतायाः विकासे
  • लेखनकौशलविकासे :

संविधानस्य 343 – अनुच्छेदानुसारम् ______

  • हिन्दी सहायकराजकीयभाषा अस्ति।
  • आङ्गलभाषा राजकीयभाषा अस्ति
  • आङ्गलभाषा सहायकराजकीयभाषा अस्ति।
  • हिन्दी राजकीयभाषा अस्ति।

अधस्तनेषु अभिजातभाषायाः (Classical language) किं निकषं नास्ति?

  • भाषायाः कानिचन प्राचीनसाहित्यानि महाकाव्यानि सन्ति।
  • भाषा अनुसूचितभाषावर्गे (Scheduled language) न स्यात्।
  • भाषायाः मौलिकसाहित्यपरम्परा स्यात् इतरभाषावर्गेभ्यः , उद्धृतसाहित्यं न स्वीकुर्यात्।
  • भाषायाः 1500-2000 वर्षपुरातनः इतिहासः लिखित – साहित्यम् अस्ति।

विद्यार्थिनां श्रवणकौशलस्य आकलनं कर्तु शक्यते _______

  • कथायाः वर्णनं कृत्वा तदुपरि बोधपरकप्रश्नैः।
  • अधिकं मौनवाचनार्थम् अवसरप्रदानेन।
  • छात्रान् भ्रमणार्थं बहिः नीत्वा।
  • प्रतिदिनं पुनःपुनः अभ्यासद्वारा।

More Important Article

Recent Posts

CGPSC SSE 09 Feb 2020 Paper – 2 Solved Question Paper

निर्देश : (प्र. 1-3) नीचे दिए गये प्रश्नों में, दो कथन S1 व S2 तथा…

5 months ago

CGPSC SSE 09 Feb 2020 Solved Question Paper

1. रतनपुर के कलचुरिशासक पृथ्वी देव प्रथम के सम्बन्ध में निम्नलिखित में से कौन सा…

6 months ago

अपने डॉक्यूमेंट किससे Attest करवाए – List of Gazetted Officer

आज इस आर्टिकल में हम आपको बताएँगे की अपने डॉक्यूमेंट किससे Attest करवाए - List…

6 months ago

Haryana Group D Important Question Hindi

आज इस आर्टिकल में हम आपको Haryana Group D Important Question Hindi के बारे में…

6 months ago

HSSC Group D Allocation List – HSSC Group D Result Posting List

अगर आपका selection HSSC group D में हुआ है और आपको कौन सा पद और…

6 months ago

HSSC Group D Syllabus & Exam Pattern – Haryana Group D

आज इस आर्टिकल में हम आपको HSSC Group D Syllabus & Exam Pattern - Haryana…

6 months ago