Study Material

CTET 08 Dec Paper 1 Sanskrit Solved Question Paper 2019

CTET के एग्जाम 08 December 2019 को कई अलग अलग एग्जाम सेंटर में हुआ है. CTET के लिए लगभग 23.34 लाख उम्मीदवारों ने अप्लाई किया था जिसमें से लगभग 14 लाख के करीबन उम्मीदवारों ने एग्जाम दिए. जिन्होंने भी CTET Paper 1 08 Dec 2019 का एग्जाम दिया है वहां अपने पेपर की Question Paper PDF CTET की official Website से डाउनलोड कर सकते है. CTET 08 Dec Paper 1 Sanskrit Solved Question Paper 2019, CTET 08 Dec 2019 Paper 1 Sanskrit Solved Question Paper, ctet exam paper 1 answer key 8 dec 2019,ctet paper 1 answer key 2019,ctet 2019 sanskrit solved paper,ctet 2019 answer key,ctet 2019,ctet 2019 solved paper 1,ctet exam 8 december 2019 answer key,ctet 08 dec 2019 paper 1 solved question paper,ctet answer key 2019,ctet answer key 2019 paper 2,ctet answer key 8 december 2019,answer key ctet exam 8 december 2019

यहाँ पर हम आपको CTET 08 Dec 2019 Paper 1 Sanskrit Solved Question Paper के बारे में बताने जा रहे है जो की 08 Dec 2019 जिसकी मदद से आप अपने पेपर का सलूशन चेक कर सकते है. यहाँ पर दी गयी पीडीऍफ़ की मदद से आप अपने Paper Set के हिसाब से आप अपने पेपर के question Answer चेक कर सकते है.

ctet sanskrit paper,ctet sanskrit previous year question paper,ctet 2019 sanskrit,ctet sanskrit question,ctet sanskrit answer key,ctet sanskrit paper 2016,sanskrit for ctet exam,ctet sanskrit,ctet sanskrit solved paper,ctet sanskrit solved paper 216,ctet sanskrit 2012 solved paper,ctet 2019 sanskrit solved paper,ctet sanskrit ka solve paper,sanskrit paper 2 answer key

Contents show
1 CTET 08 Dec Paper 1 Sanskrit Solved Question Paper 2019

CTET 08 Dec Paper 1 Sanskrit Solved Question Paper 2019

संकेत : अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत :

पावनसलिला नर्मदा अस्माकं प्रदेशस्य जीवनदायिनी सरित् अस्ति। एषा एव रेवा इति नाम्नापि प्रसिद्धा। अस्या तटे अनेकानि तीर्थस्थानानि सन्ति। प्राचीनकालादेव अस्याः तटे तपस्विनां स्थानानि सन्ति। अतः नर्मदायाः परिक्रमणं कृत्वा जनाः आत्मानं धन्यं मन्यन्ते। अत्रत्यं नैसर्गिक सौन्दर्य दर्शनीयम्।
अनूपपुरमण्डले अमरकण्टकं नाम पर्वतोऽस्ति। तत एव नर्मदा प्रादुर्भवति तदनन्तरम् एषा गहनेषु अरण्येषु उत्तुंङ्गपर्वतेषु भ्रमणं कुर्वती डिण्डोरीमण्डलं प्रविशति। डिण्डोरीतः सर्पाकारगत्या उच्चावचमार्गेण महाराजपुरं प्राप्नोति। ततः जाबालिपुरम् आगच्छति। श्वेतशिलाखण्डानां कृते प्रसिद्धे मेडाघाटनामके स्थाने धूमधारजलप्रपातस्वरूपं धारयति। तदवलोकनार्थं बहवाः पर्यटकाः अत्र आगच्छन्ति।
नर्मदा नद्यामेव बरगी-इन्दिरासागर – सरदारसरोवरादयः बन्धाः निर्मिताः सन्ति। एभिः बन्धैः विद्युदुत्पादनं, भूमिसेचनं, जलपरिवहनं, अभयारण्यनिर्माणम् पर्यटनस्थल निर्माणम् इत्यादयो विविधलाभाः भवन्ति।

नर्मदायाः अपरं नाम अपि अनुच्छेदे प्रयुक्तः तच्चित्वा लिखत

  • रेवा
  • तटं
  • सिंही
  • सुता

अमरकण्टकं नाम पर्वतः कुत्र अस्ति ?

  • प्रभामण्डले
  • अनूपपुरमण्डले
  • शृगालस्य गुहायाम्
  • नूपुर मण्डले

डिण्डोरी-स्थानात् इत्यस्य कृते कः शब्दः अनुच्छेदे प्रयुक्तः ? तच्चित्वा लिखत

  • मेहरौलीतः
  • कावेरीतः
  • मनोहरस्यगृहतः
  • डिण्डोरीतः

तद्रष्टम् इत्यस्य कृते कः शब्दः अनुच्छेदेऽस्मिन् प्रयुक्तः ?

  • तस्मात् भीतः
  • आकाशात् पतितम्
  • केशवं प्रति
  • तदवलोकनार्थम्

‘उत्तुङ्गपर्वतेषु’ पदे का विभक्तिः ?

  • सप्तमी
  • चतुर्थी
  • तृतीया
  • प्रथमा

‘बन्धाः’ इति पदे किं वचनम् ?

  • शृगालवचनम्
  • एकवचनम्
  • द्विवचनम्
  • बहुवचनम् .

का जीवनदायिनी सरित् अस्ति ?

  • नर्मदा
  • केलिका
  • मल्लिका
  • छाता

जना किं कृत्वा आत्मानं धन्यं मन्यन्ते ?

  • खजूरवृक्षमारुह्य
  • आकण्ठं भोजनं कृत्वा
  • तटे शयनं कृत्वा
  • नर्मदायाः परिक्रमणं कृत्वा

उद्भवति पदस्य समानार्थकशब्दः . अनुच्छेदेऽस्मिन् प्रयुक्तः। तच्चित्वा लिखत

  • प्रादुर्भवति
  • नृत्यं करोति
  • सम्मोहितं करोति
  • वेगेन धावति

अधोलिखितान् श्लोकान् पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत –

विकृतिं नैव गच्छन्ति सङ्गदोषेण साधवः।
आवेष्टितं महासर्पः चन्दनं न विषायते।।
मनस्येकं वचस्येकं कर्मण्येकं महात्मनाम्।
मनस्यन्द वचस्यन्यद् कर्मण्यन्यद् दुरात्मनाम्।।
चिन्तनीया विपदायादावेव प्रतिक्रिया
न कूपखननं युक्तं प्रदीप्ते वहिनना गृहे।।
सेवितव्यो महावृक्षः फलच्छायासमन्वितः।
यदि दैवात्फलं नास्ति छाया केन निवार्यते।।
सर्पदुर्जनयोर्मध्ये वरं सर्पो न दुर्जनम्।
सर्पो दशति कालेन दुर्जनस्तु पदे पदे।।
यस्मिन् देशे न सम्मानो न प्रीतिर्न च बान्धवाः
न च विद्यागमः कश्चित् न तत्र दिवसं वसेत्।।

वहिना प्रदीप्ते गृहे किं न युक्तं भवति ?

  • कूपखननम्
  • केवलं धावनम्
  • क्षौरकर्म
  • जलसंरक्षणम्

तव्यत् प्रत्यययुतः शब्दः कः ?

  • सेवितव्यः
  • पठनीयः
  • पर्वतः
  • सेवनीयः

दशनं करोति इति पदस्य समानार्थक शब्दः श्लोके प्रयुक्तः तच्चित्वा लिखत

  • भक्षयति
  • दशति
  • खादनं करोति
  • खादति

यस्मिन् स्थाने इति पदस्य कृते कः शब्दः श्लोके प्रयुक्तः तच्चित्वा लिखत

  • यस्मिन् सरोवरे
  • यस्मिन् देशे
  • यस्मिन् वृक्षे
  • यस्मिन् तडागे

सङ्गदोषेण के विकृतिं न गच्छन्ति ?

  • जन्तवः
  • साधवः
  • धुन्धकारिण्यः
  • मानवाः

केषां मनसि वचसि कर्मणि च ऐक्यम् भवति ?

  • महात्मनाम्
  • क्रीडनकानाम्
  • फलकेतृणाम्
  • दुन्दुभीनाम्

भाषाधिगमार्थ कण्ठस्थीकरणम् अङ्गरूपेण भाषाशिक्षणस्य कः उपागमः स्वीकरोति ?

  • व्याकरणानुवादपद्धतिः (Grammar and Translation Method)
  • सम्प्रेषणात्मकोपागमः (Communicative Approach)
  • सम्पूर्णशारीरिकप्रतिक्रिया (Total Physical Response)
  • संरचनात्मकोपागमः (Structural Approach)

काव्या एका भाषाशिक्षिका अस्ति। सा विषयानुगुणं शब्दानाम् आहरणं कर्तुं तेषां सहगामिशब्दानां च आहरणं कर्तुं छात्रान् निर्दिशति। एषा योजना / पद्धतिः ज्ञायते ____

  • शब्दजालः इति (Word Web)
  • शब्दक्रीडा इति (Word Play)
  • शब्दनिर्माणः इति (Word Formation)
  • विन्यासः इति (Collocation)

छात्राणां भाषादक्षतायाः परीक्षणं कर्तुं शिक्षिका एकं प्रश्नपत्रं प्रस्तौति। तस्मिन् सा प्रत्येकं पञ्चम पदं प्रत्याहृत्य एकं परिच्छेदं ददाति छात्रान् पञ्चमं तत् रिक्तस्थानं पूरयितुं छात्रान् निर्दिशति। एवम्प्रकारकः परीक्षाविधिः ज्ञायते ______

  • शब्दज्ञानपरीक्षा इति. (Vocabulary Testing)
  • शून्यस्थानपूरणम् इति (Fill in the blanks)
  • क्लोज़परीक्षा इति (Close test)
  • अवबोधपूर्वकं पठनम् इति (Reading Comprehension)

सम्भाषणसमये उचितेन उच्चारणेन सह समुचितशब्दानां समुचितक्रमेण प्रयोगः।

  • सम्भाषणप्रक्रिया (Mechanics of Speaking)
  • भाषाव्यापारः (Language Function)
  • प्रयोगाधारितभाषा (Language in Use)
  • सङ्केतभाषा (Body Language)

कथाकथनम् एकं शिक्षणशास्त्रीयम् उपकरणम् अस्ति। तस्य उपयोगः क्रियते ______

  • छात्राणां सम्भाषणकौशलस्य विकासार्थम्।
  • भाषासाहित्यकौशलस्य विकासार्थम्।
  • कक्षायाम् अनुशासनं पालयितुम्।
  • श्रवणकतिविधौ छात्रान् नियोजयितुम्।

ससन्दर्भ व्याकरणम् (Language in context) नाम –

  • पूर्वम् रूपाणाम् ज्ञानम् अनन्तरं प्रयोगं प्रति प्रवृत्तिः
  • स्वाभाविकभाषायाः उदाहरणेषु रूपाणां परिचयः तथा च सन्दर्भे तेषाम् अध्ययनम्।
  • व्यवस्थितसंरचनामाध्यमेन रूपाणाम् अधिगमनम् येन विद्यार्थी क्रमशः विकास प्राप्नोति।
  • पुनः पुनः अभ्यासबलेन व्याकरणस्य अधिगमनम्।

अधोलिखितेषु कस्य कौशलविकासाथ लेखनम् इत्यस्मिन् ग्रहणं न भवेत् ?

  • पठनसमये टिप्पणीलेखनम् (Note making)
  • सारांशलेखनम् (Synopsis writing)
  • कस्यचित् कार्यक्रमस्य कृते योजनापत्रलेखनम् (Writing Agenda)
  • व्याख्यानसमये टिप्पणीसङ्कलनम् (Note taking)

पाठ्यपुस्तकनिर्मातारः वृत्तपत्र-पत्रिकादि मूललेखेभ्यः पाठान्, कविताः वर्णनानि समाहत्य पाठ्यपुस्तकेषु नियोजयन्ति किमर्थम् ?

  • पाठ्यपुस्तकनिर्मातृभ्यः तानि रोचन्ते।
  • अभ्यासप्रश्नानां निर्माणे तेषाम् उपयोगिता भवति।
  • तानि पठनार्थम् उपयोगीनि भवन्ति।
  • तेषु विश्वसनीया (authentic) स्वाभाविकी च भाषा विद्यते।

शिक्षकः एकं पाठं स्वगत्या पठति। विद्यार्थिनः समूहेषु विभज्य मुख्यबिन्दून् आदाय पाठस्य पुनर्निर्माणं कुर्वन्ति। एवंविधं कार्यम् अस्ति ______

  • व्याकरणश्रुतलेखः (Grammar Dictation)
  • कार्यस्य पुनर्लेखनम् (Rewriting Task)
  • पारस्परिकश्रुतलेखः (Mutual Dictation)
  • श्रुतलेखः (Dictation)

प्रथम भाषा विकासः साधारणतया ज्ञायते ______

  • अधिग्रहणम् इति (Acquisition)
  • परिवर्धनम् इति (Development)
  • संज्ञानम् इति (Cognition)
  • अधिगमः इति (Learning)

कस्याश्चित् शिक्षिकायाः कक्षायां छात्राणां मातृभाषाः विभिन्नाः सन्ति। सा प्रत्येकं छात्रं स्वस्वभाषया परस्परम् अभिवादयितुं निर्दिशति। प्रतिदिनं छात्राः विभिन्नभाषाणां शब्दैः सह परिचयार्थ प्रयत्नशीलाः भवन्ति। एवं शिक्षिका साधनरूपेण अधोलिखितेषु कतमम् आश्रयति।

  • बहुभाषिकता (Poliglotism)
  • योजनारूपेण विभिन्नता (Diversity as a strategy)
  • भाषैक्यवादः (Monolingualism)
  • संसाधनरूपेण बहुभाषावादः (Multilingualism as a resource)

विद्यार्थिभ्यः एकस्याः भाषायाः परिचयार्थ कतमः मार्गः न समुचितः ?

  • शब्दैः लघुवाक्यैः च।
  • वर्णमालायाः अक्षराणां शिक्षणेन।
  • मौखिक-श्राविकादानप्रदानद्वारा।
  • अन्त्यानुप्रासकविताभिः गीतैः च।

मातृभाषाधारित – बहुभाषावादः नाम किम् ?

  • मातृभाषामाध्यमेन अधिगमः।
  • प्रथमं मातृभाषायाः अधिगमः तदनन्तरम् अधिकानां भाषाणां योगः
  • अनेकभाषाणां विदेशिभाषाणां च मातृभाषारूपेण अध्ययनम्।
  • केवलं मातृभाषायाः अधिगमः

विद्यालयिभाषा शिक्षानीतिः (Language-in school education policy) ज्ञायते ______

  • शिक्षायां भाषा इति।
  • मातृभाषा धारित-बहुभाषावादः इति।
  • त्रिभाषासूत्रम् इति।
  • बहुभाषिशिक्षा इति।

समुच्चयभाषा-उपागमः (Whole Language approach) अस्ति ______

  • विद्यार्थिनां भाषाधिगमः भवति भाषिकखण्डेभ्यः (Language chunks) अनन्तरं ते वर्णानाम् अक्षराणां च बोधं कुर्वन्ति इति अवधारणा।
  • भाषाधिगमस्य आरम्भः भवति लघुतमेन एककेन वर्णमालायाः अक्षरेण इति अवधारणा।
  • सर्वाः भाषाः समानमार्गेण एव अधिगम्यन्ते इति अवधारणा।
  • विद्यार्थिनां भाषाधिगमः भवति अक्षरध्वनिज्ञानानन्तरं शब्दानां, शब्दसमूहानां, वाक्यानां च ज्ञानेन इति अवधारणा।

More Important Article

Recent Posts

CGPSC SSE 09 Feb 2020 Paper – 2 Solved Question Paper

निर्देश : (प्र. 1-3) नीचे दिए गये प्रश्नों में, दो कथन S1 व S2 तथा…

5 months ago

CGPSC SSE 09 Feb 2020 Solved Question Paper

1. रतनपुर के कलचुरिशासक पृथ्वी देव प्रथम के सम्बन्ध में निम्नलिखित में से कौन सा…

6 months ago

अपने डॉक्यूमेंट किससे Attest करवाए – List of Gazetted Officer

आज इस आर्टिकल में हम आपको बताएँगे की अपने डॉक्यूमेंट किससे Attest करवाए - List…

6 months ago

Haryana Group D Important Question Hindi

आज इस आर्टिकल में हम आपको Haryana Group D Important Question Hindi के बारे में…

6 months ago

HSSC Group D Allocation List – HSSC Group D Result Posting List

अगर आपका selection HSSC group D में हुआ है और आपको कौन सा पद और…

6 months ago

HSSC Group D Syllabus & Exam Pattern – Haryana Group D

आज इस आर्टिकल में हम आपको HSSC Group D Syllabus & Exam Pattern - Haryana…

6 months ago