भाग – III भाषा-II : संस्कृत
Q. ‘मयूराः नृत्यन्ति’ वाक्य का वाच्य परिवर्तन होगा
- मयूरैः नृत्यते
- मयूरेण नृत्यते
- मयूरेण नृत्यन्ति
- मयूराः नृत्यते
Q. कुध्’ धातु के योग में विभक्ति होती है
- षष्ठी
- पञ्चमी
- द्वितीया
- चतुर्थी
Q. ‘अप्यस्ति’ पद में प्रयुक्त उपसर्ग है
- अपि
- आ
- अ
- अप्
Q. ‘अध्ययनकुशलः’ में प्रयुक्त समास है
- अव्ययीभाव
- द्वन्द्व
- तत्पुरुष
- द्विगु
Q. अव्यय शब्द नहीं है
- भूयः
- देवः
- प्रातः
- अन्तः
Q. ‘पञ्चतन्त्र’ के लेखक हैं
- रविषेण
- कालिदास
- भारवि
- विष्णुशर्मा
Q. ‘लृ’ स्वर नहीं होता है
- हस्व तथा प्लुत
- प्लुतर
- ह्रस्व
- दीर्घ
Q. ‘शीघ्रम्’ शब्द का पर्यायवाची नहीं है ।
- सुकृतम्
- द्रुतम्
- क्षिप्रम्
- सत्वरम्
Q. ‘दध्नः’ शब्द में प्रयुक्त विभक्ति है
- पञ्चमी और षष्ठी दोनों
- इनमें से कोई नहीं
- प्रथमा
- द्वितीया
Q. ‘विपुलधनः’ में प्रयुक्त समास है।
- द्वन्द्व
- द्विगु
- कर्मधारय
- बहुव्रीहि
Q. ‘ऐच्छत्’ क्रियापद में प्रयुक्त लकार है ।
- लङ्
- लृट्
- लट्
- लोट
Q. ‘वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये ।
जगत: पितरौवन्दे पार्वतीपरमेश्वरौ ।।’
श्लोक में प्रयुक्त अलंकार है
- अनुप्रास
- श्लेष
- यमक
- उपमा
Q. ‘नीतिः’ शब्द में प्रयुक्त प्रत्यय है ।
- ङीप्
- शतृ
- क्त
- क्तिन्
Q. ‘श्रिया’ शब्द में प्रयुक्त विभक्ति है
- तृतीया
- चतुर्थी
- प्रथमा
- द्वितीया
Q. ‘अव्ययीभाव’ समास का उदाहरण नहीं है
- सुक्षत्रम्
- अनुकूलम्
- प्रत्यग्नि
- हरित्रातः
Q. ‘षण्णाम्’ पद में सन्धि है
- ष्टुत्व सन्धि
- श्चुत्व सन्धि
- अनुस्वार सन्धि
- पूर्वसवर्ण सन्धि
Q. ‘त्रिभुवनम्’ में समास है
- द्विगु
- बहुव्रीहि
- अव्ययीभाव
- द्वन्द्व
Q. ‘अङ्गना’ का अर्थ है
- आँगन
- न जाना
- विकलांग
- स्त्री
Q. ‘मनीषा’ का सन्धि-विच्छेद होगा
- मन + ईषा
- मनी + ईषा
- मनस् + ईषा
- मनसि + ईषा
Q. ‘चोरभयम्’ में समास है
- द्वितीया तत्पुरुष
- इनमें से कोई नहीं
- पञ्चमी तत्पुरुष
- सप्तमी तत्पुरुष
Q. ‘मार्तण्डः’ शब्द का पर्यायवाची है
- निशाकरः
- चन्द्रचूडः
- सुधांशुः
- अंशुमाली
Q. ‘पिता’ रूप का मूल शब्द है
- इकारान्त
- ऋकारान्त
- आकारान्त
- अकारान्त
Q. ‘सुमद्रम्’ पद में समास है
- द्वन्द्व
- कर्मधारय
- अव्ययीभाव
- बहुव्रीहि
Q. निम्नलिखित में से कर्तृवाच्य का उदाहरण नहीं है
- अहं विद्यालयं गच्छामि
- त्वं कदा गमिष्यसि
- शिक्षकः ग्रन्थं पठति
- तेन ग्रन्थः पठ्यते
Q. ‘पक्वम्’ इस कृदन्त पद में प्रत्यय है ।
- क्व
- व
- अच्
- क्त
निम्नलिखित पद्य के अनुसार प्रश्न सं. 86 एवं 87 चुनिए :
एक ईश: पिताऽस्माकम् एकैव जननी धरा ।
सादरं प्रणमामस्तौ वयं सर्वे सहोदराः ।।
Q. अस्माकं पिता कः ?
- ईशः
- राजा
- सः
- सहोदरः
Q. अस्माकं जननी का ?
- सहोदरा
- धरा
- ईशः
- सर्वा
निर्देश : निम्नलिखित गद्यांश को पढ़ें तथा उससे सम्बन्धित प्रश्न 88 एवं 89 के उत्तर दें।
ये नामाद्वैतवादिनस्तेऽपि परमार्थतो नास्तिका एव । तेषा कश्चिद्विलक्षण एव । जगत्कर्ताऽपि स्वयं न किमपि करोति, सर्व सभ्यगुदासीनस्तिष्ठति, सः सर्वतः पाणिपादोऽपि न किञ्चिद्गृह्ण पादमेकमपि गच्छति, सर्वतोऽक्षिशिरोमुखोऽपि न किञ्चिद्वदति, करुणार्त्तप्रलापमाकर्णयति, न कस्मिंश्चिद्दयते, न कश्चिदुद्धरति एवमद्भुतमीश्वरमालोक्यालङ्कारिकैः खलु विरोधाभावस्याविर्भाव
Q. गद्यखण्डेऽस्मिन् कस्य विषयस्य व्याख्यानं वर्तते ?
- आलङ्कारिकस्य
- अद्वैतवादिनः
- नास्तिकस्य
- परमेश्वरस्य
Q. अद्भुतमीश्वरमालोक्य आलङ्कारिकैः कस्य अलंकारस्य कृतः ?
- अद्भुतस्य
- रूपकस्य
- अतिशयोक्तेः
- विरोधाभासस्य
Q. ‘पदलालित्य’ के लिए प्रसिद्ध हैं
- महाकवि भारवि
- महाकवि हर्षः
- महाकवि कालिदास
- महाकवि दण्डी
No Comments